301

भावार्थः--The Hindi commentary was not digitized.

इंद्रलुप्तलक्षण.

पवनसहितपित्तं रोमकूपस्थितं तत् ।
वितरति सहसा केशच्युतिं श्वेततां च ॥
कफरुधिरनिरुद्धात्मीयमार्गेषु तेषां ।
न भवति निजजन्मात्तच्च चाचेंद्रलुप्तं ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

जतुमणि लक्षण.

सहजमथ च लक्षोत्पन्नसन्मण्डलं तत् ।
कफरुधिरनिमित्तं रक्तमज्ञातदुःखम् ॥
शुभमशुभमितीत्थम् तं विदित्वा यथाव--।
ज्जतुमणिरपनेयं स्थापनीयो भिषग्भिः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

व्यंग लक्षण.

कुपितरुधिरपित्ताद्वातिरोषातिदुःखा--।
द्दहनतपनतापाद्वा सदा क्लेशकोपात् ॥