दो प्रकारका शोथ ।

स भवति खलु शोफो द्विप्रकारो नराणा--।
मवयवनियतोऽन्यः सर्वदेहोद्भवश्च ॥
284
सकलतनुगतो वा मध्यदेहेऽर्धदेहे ।
श्वयथुरतिसुकष्टः क्लिष्टशुष्केतरांगः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.