304

स्तनरोग चिकित्सा.

स्तनगतबहुरोगान् दोषभेदादुदीक्ष्य ।
श्वयथुमपि विचार्यामं विदग्धं विपक्वं ॥
क्रमयुतविधिना साध्यं भिषक् साधयेत्तत् ।
विषमकृतविशेषाशेषभैषज्यमार्गैः ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षुद्ररोगोंकी चिकित्साका उपसंहार.

इति कथितविकल्पान् क्षुद्ररोगानशेषा--।
नभिहितवरभैषज्यप्रदेहानुलेपैः ॥
रुधिरपरिविमोक्षैः सोपनाहैरनेकै--।
स्तदनुविहितदोषप्रक्रमैः साधयेत्तान् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वरोगचिकित्सा संग्रह ।

पृथगपृथगपि प्रख्यातदोषैः सरक्तै--।
रिहबहुविधमार्गाः संभवंत्युद्धतास्ते ॥
सहजनिजविकारान् मानसान् सोपसर्गान् ।
अपि तदुचितमार्गैस्साधयेद्युक्तियुक्तैः ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.