306
मुख कांतिकारक लेप.
तालं मनश्शिलंयुतं वटपत्रयुक्तं ।
श्वेताभ्रसूतसहितं पयसा सुपिष्टं ॥
आलिप्यवक्त्रममलं कमलोपमानं ।
मान्यं मनोनयनहारि करोति मर्त्यः ॥ ६७ ॥
भावार्थः--The Hindi commentary was not digitized.
अंतिम कथन ।
इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ ९१ ॥
भावार्थः--The Hindi commentary was not digitized.