291
भावार्थः--The Hindi commentary was not digitized.
सिराजग्रंथि के असाध्य कृच्छ्रसाध्य लक्षण ।
परिहरति शिराजग्रंथिरोगानचाल्यान् ।
प्रचलतरविशेषाः वेदनाढ्यास्तु कृच्छाः ॥
द्विविधविद्रधि
भवति बहिरिहांतर्विद्रधिश्चापि तद्वत् ।
विषमतरविकारो विद्रधिश्चांतरंगः ॥ २५ ॥
भावार्थः--The Hindi commentary was not digitized.
विशेषः--The Hindi commentary was not digitized.
विद्रधिका असाध्य दुःसाध्य लक्षण.
गुदहृदययकृन्नाभिप्लिहाबस्तिजातः ।
समुपजनितपाको विद्रधिर्नैव साध्यः ॥
विषमतरविपक्वो यश्च भिन्नोऽन्यदेशे ।
तमपि च परिहृत्य ब्रूहि दुःसाध्यतां च ॥ २६ ॥