298 
पाषाणगर्दभ, जालकाली लक्षण.
हनुगतवरसंधौ तद्वदेवातिशोफम् ।
परुषविषमपाषणाधिकं गर्दभाख्यम् ॥
                                                                तदुपमगतपाकं जालकालं विसर्प--।
प्रतिममधिकपित्तोद्भूतदाहज्वराढ्यम् ॥ ४२ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
पनसिका लक्षण.
श्रवणपरिसमंतादुन्नतामुग्रशोफां ।
कफपवननिमित्तां वेदनोद्भूतदुःखां ॥
                                                                प्रबलपनसिकाख्यां साधयेदौषधैस्तां ।
प्रतिपदविहितैस्तैः आमपक्वक्रमेण ॥ ४३ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
इरिवेल्लिका लक्षण.
शिरसि समुपजातामुन्नतां वृत्तशोफां ।
कुपितसकलदोषोद्भूतलिंगाधिवासाम् ॥
                                                                ज्वरयुतपरितापां तां विदित्वेरिवल्ली--।
मुपशमनविशैषैः साधयेद्बालकानाम् ॥ ४४ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.