सर्व+ओष्ठरोग चिकित्सा.

दलत्स्वरूपावतिशोफसंयुता--। विहाभिघातप्रभवामरौ गतौ ॥
यथाक्रमाद्दोषचिकित्सितं कुरु । प्रलेपसंस्वेदनरक्तमोक्षणैः ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

इहोष्ठकोपान्वृषवृद्धिमार्गतः । प्रसादयेद्ग्रंथिचिकित्सितेन वा ॥
निशातशस्त्रौषधदाहकर्मणा । विशेषतः क्षारनिपातनेन वा ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.