325

वैदर्भ, खल वर्धन खल्ली वर्धन लक्षण.

विघृष्यमाणेऽखिलदंतवेष्टके । महातिसंरंभकरोऽभिघातजः ॥
भवेत्स वैदर्भगदोऽधिदंतको । मरुत्कृतः स्यात्खलवर्द्धनोऽतिरुक् ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

अधिमांस लक्षण व चिकित्सा.

हनौ भवैत्पश्चिमदंतमूलज--। स्सदैव लालाजननोऽतिवेदनः ॥
महाधिमांसश्वयथुः कफोल्बण--। स्तमाशु मांसक्षरणैः क्षयं नयेत् ॥ ७४ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतनाडी लक्षण व चिकित्सा.

तथैव नाड्योऽपि च दंतमूलजाः । प्रकीर्तिताः पंचविकल्पसंख्यया ॥
यथाक्रमाद्दोषविशेषतो भिषक् । विदार्य संशोधनरोपणैर्जयेत् ॥ ७५ ॥

भावार्थः--The Hindi commentary was not digitized.

दंतमूलगत रोग चिकित्सा.

दृढातिशोफान्वितमूलमुष्मणा । प्रतप्तमाश्वस्रविमोक्षणैः सदा ॥
कषायतैलाज्यकृतैः सुभेषजैः । स्सुखोष्णगण्डूषविशंषणैर्जयेत् ॥ ७६ ॥

भावार्थः--The Hindi commentary was not digitized.

41
  1. पलवर्द्धन इति पाठांतरं ।