स्वरघ्नलक्षण.

बलाससंरुद्धशिरासु मारुत--। प्रवृत्यभावाच्छ्वसितश्रमान्वितं ॥
हतस्वरः शुष्कगलो विलग्नव--। द्भवेत्स्वरघ्नामयपीडितो नरः ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.