350

भावार्थः--The Hindi commentary was not digitized.

उत्संगिनी लक्षण.

त्रिदोषजेयं पिटकांतरानना । बंहिर्गतैका वरसंश्रिता घना ॥
स्ववर्त्मजोत्संगिनिकात्मनामतो । भवेद्विकारो बहुवेदनाकुलः ॥ १७८ ॥

भावार्थः--The Hindi commentary was not digitized.

कुंभीकलक्षण.

स्ववर्त्मजा स्यात्पिटका विवेदना । स्वयं च कुंभीकफलास्थिसन्निभा ॥
मुहुस्सदाध्माति पुनश्च भिद्यते । कफात्स कुंभीक इतीरतो गदः ॥ १७९ ॥

भावार्थः--The Hindi commentary was not digitized.

पोथकी लक्षण.

सकण्डुरस्त्रावगुरुत्ववेदना भवंति बह्व्यः पिटकाः स्ववर्त्मजाः ॥
सुरक्तवर्णास्समसर्षपोपमा--। स्सदैव पोथवय इति प्रकीर्तिताः ॥ १८० ॥

भावार्थः--The Hindi commentary was not digitized.

वर्त्मशर्करा लक्षण.

खरा महास्थूलतरा प्रदूषणा । स्ववर्त्मकेरे पिटकावृतापरैः ॥
ससूक्ष्मकण्डूपिटकागणैर्भवेत् । कफानिलाभ्यामिह वर्त्मशर्करा ॥ १८१ ॥