वातहतवर्त्म लक्षण.

विमुक्तसंधिप्रविनष्टचेष्टितं । निमील्यते यस्य च वर्त्म निर्भरम् ॥
भवेदिदं वातहताख्यवर्त्मकं । वदंति संतः सुविचार्य वातजम् ॥ १९१ ॥

भावार्थः--The Hindi commentary was not digitized.