विस्तार्यर्म व शुक्लार्म के लक्षण

अथार्म विस्तारि सनीललोहितं । स्वशुक्लभागे तनुविस्तृतं भवेत् ॥
तथैव शुक्लार्म चिराच्च वर्धते । सितं मृदु श्वेतगतं तथापरं ॥ १९९ ॥

भावार्थः--The Hindi commentary was not digitized.