अव्रण, व सव्रणशुक्ललक्षण.

अपव्रणं यच्च सितं समं तनुं । सुसाध्यशुक्लं नयनस्य कृष्णजम् ।
तदेव मग्नं परितस्स्रवद्द्रवं । न साध्यमेतद्विदितं तु सव्रणम् ॥ २०५ ॥

भावार्थः--The Hindi commentary was not digitized.