सन्निपातिकलिंगनाशलक्षण व वातजं वर्ण.

विचित्ररूपाण्यति विप्लुतान्यलं । प्रपश्यतीत्थं निजसन्निपातजात् ।
स एव काचः पवनात्मकोऽरुणो । भवेत् स्थिरो दृष्टिगतारुणप्रभः ॥ २१८ ॥

भावार्थः--The Hindi commentary was not digitized.

360