362

गम्भीरदृष्टिलक्षण.

प्रविष्टदृष्टिः पवनप्रपीडिता । रुजाभिभूतातिविकुंभिताकृतिः ।
भवेच्च गंभीरविशेषसंज्ञया । समन्विता दुष्टविशिष्टदृष्टिका ॥ २२६ ॥

भावार्थः--The Hindi commentary was not digitized.

निमित्तजलक्षण

तथैव बाह्यावपराविहामयौ । निमित्ततोऽन्यो ह्यनिमित्ततश्च यः ।
निमित्ततस्तत्र महाभिघातजो । भवेदभिष्यंदविकल्पलक्षणः ॥ २२७ ॥

भावार्थः--The Hindi commentary was not digitized.

अनिमित्तजन्यलक्षण.

दिवाकरेंद्रोरगदीप्तवन्मणि--। प्रभासमीक्षाहतनष्टदृष्टिजः ।
व्यपेतदोषः प्रकृतिस्वरूपवान् । विकार एषोऽप्यनिमित्तलक्षणः ॥ २२८ ॥

भावार्थः--The Hindi commentary was not digitized.

नेत्ररोगोंका उपसंहार.

इत्येवं नयनगतास्समस्तरोगाः ।
प्रत्येकं प्रकटितलक्षणेक्षितास्ते ॥
संक्षेपादिह निखिलक्रियाविशेषै--।
र्भैषज्यैरपि विधिनात्र साधयेत्तान् ॥ २२९ ॥

भावार्थः--The Hindi commentary was not digitized.