374

शिरोत्पातशिरोहर्षकी चिकित्सा.

सर्पिः पिबेदिह सिराप्रभवे जलूका--।
स्संपातयेन्नयनयोस्सहसा समंतात् ॥
आज्यं गुडांजनमपि प्रथितौ शिराजौ ।
रोगौ जयेदुदितदुग्धयुता सिता वा ॥ २६८ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्जुन व अव्रणशुक्ल की चिकित्सा.

शंखो घृतेन सहितोप्यथवा समुद्र--।
फेनो जयत्यखिलमर्जुनमूर्जितोऽयम् ।
तत्फाणितप्रतिनिघृष्टमिहापि हेम--।
माक्षीकमर्जुनमपत्रणमक्षिपुष्पम् ॥ २६९ ॥

भावार्थः--The Hindi commentary was not digitized.

लेख्यांजन.

सर्वैर्महोपरसरत्नसमस्तलोह--।
चूर्णैरशेषलवणैर्लशुनैः करंजैः ॥
एलाकटुत्रिकफलत्रयतोयपिष्टै--।
र्लेख्यांजनं नयनरोगविलेखनं स्यात् ॥ २७० ॥

भावार्थः--The Hindi commentary was not digitized.