315

नासापाक लक्षण व चिकित्सा.

अरूंषि पित्तं कुपितं स्वनासिका--। गतं करोत्येवमतो हि नासिका ॥
विपाकरोगं समुपाचरेद्भिषक् । क्षतद्रवैः पित्तविसर्पभेषजैः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

पूयरक्त लक्षण व चिकित्सा.

ललाटदेशे क्रिमिभक्षितक्षतैः । विदग्धदोषैरभिघाततोपि वा ॥
सपूयरक्तं स्रवतीह नासिका । ततश्च दुष्टव्रणनाडिकाविधिः ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

दीप्तनासा लक्षण व चिकित्सा.

सरक्तपित्तं विहितक्रभैर्जंयेत् । प्रदीप्तनासामपि पित्तकोपतः ।
महोष्णनिश्वासविदाहसंयुता--। मुपाचरेत्पित्तचिकित्सितैर्बुधः ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षवथु लक्षण व चिकित्सा.

स्वानासिकामर्मगतोऽनिलोभृशं । मुहुर्मुहुश्शद्बमुदीरयत्यतः ।
स एव साक्षात्क्षवथुः प्रजायते । तमत्र तीक्ष्णैरवपीडनैर्जयेत् ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.