317
भावार्थः--The Hindi commentary was not digitized.
नासागत रोग में पथ्य.
हितं सनस्यं घृतदुग्धपायसं । यदेतदुक्लेदकरं च भोजनम् ॥
समस्तनासागतरोगविभ्रमान् । जयेद्यथोक्ताधिकदोषभैषजैः ॥ ४० ॥
भावार्थः--The Hindi commentary was not digitized.
सर्वनासारोग चिकित्सा.
शिरोविरेकैः शिरसश्च तर्पणैः । सधूमगंडूषविशेषलेहनैः ।
कटूष्णंसक्षारविपक्वसत्खलै--। रुपाचरेत् घ्राणमहामयार्दितम् ॥ ४१ ॥
भावार्थः--The Hindi commentary was not digitized.
नासार्श आदिकोंकी चिकित्सा.
अथार्बुदार्शोधिकशोफनामका--। न्विनाशयेत्तानपि चोदितौषधैः ॥
यदेतदन्यच्च विकारजातकं । विचार्य साध्यादि भिषग्विशेषवित् ॥ ४२ ॥
भावार्थः--The Hindi commentary was not digitized.
नासारोगका उपसंहार व मुखरोग वर्णन प्रतिज्ञा.
इति क्रमात्त्रिंशदिहैकसंख्यया । प्रकीर्तिता घ्राणगता महामयाः ॥
अतो मुखोत्थाखिलरोगसंचयान् । ब्रवीम्यशेषाकृतिनामलक्षणैः ॥ ४३ ॥
भावार्थः--The Hindi commentary was not digitized.