317

भावार्थः--The Hindi commentary was not digitized.

नासागत रोग में पथ्य.

हितं सनस्यं घृतदुग्धपायसं । यदेतदुक्लेदकरं च भोजनम् ॥
समस्तनासागतरोगविभ्रमान् । जयेद्यथोक्ताधिकदोषभैषजैः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वनासारोग चिकित्सा.

शिरोविरेकैः शिरसश्च तर्पणैः । सधूमगंडूषविशेषलेहनैः ।
कटूष्णंसक्षारविपक्वसत्खलै--। रुपाचरेत् घ्राणमहामयार्दितम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

नासार्श आदिकोंकी चिकित्सा.

अथार्बुदार्शोधिकशोफनामका--। न्विनाशयेत्तानपि चोदितौषधैः ॥
यदेतदन्यच्च विकारजातकं । विचार्य साध्यादि भिषग्विशेषवित् ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

नासारोगका उपसंहार व मुखरोग वर्णन प्रतिज्ञा.

इति क्रमात्त्रिंशदिहैकसंख्यया । प्रकीर्तिता घ्राणगता महामयाः ॥
अतो मुखोत्थाखिलरोगसंचयान् । ब्रवीम्यशेषाकृतिनामलक्षणैः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.