394

अरोचक चिकित्सा.

अरोचक चिकित्सा.

देशकालकुलजातिविशेषान् । सात्म्यभोजनरसानधिगम्या--॥
रोचकेषु विदधीत विचित्रा--। नन्नपानबहुलक्षणलेहान् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

वमन आदि प्रयोग.

छर्दनैरपि विरेकनिरूहै--। रग्निदीपनकरौषधयोगैः ॥
नस्यतीक्ष्णकबलग्रहगण्डू--। षैररोचकिनमाशु नियुंज्यात् ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

मातुलुगंरस प्रयोग.

यावशूकमणिमन्थजपथ्या--। त्र्यूषणामलकचूर्णविमिश्रम् ॥
मातुलुंगरसमत्र पिबेत्तै--। दंतकाष्टमरुचिष्वपि दद्यात् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

मुख प्रक्षालादि.

मूत्रवर्गरजनीत्रिफलाम्ल--। क्षारतिक्तकटुकोष्णकषायैः ।
क्षालयेन्मुखमरोचकिनं तै--। र्दंतकाष्टसहितैरवलेहैः ॥ ५५ ॥