397

वातपित्तकफज स्वरभेदचिकित्सा.

भुक्तोपरि प्रतिदिनं घृतपानमिष्टं ।
वाताहतस्वरविकारनरेषु पित्ते ॥
क्षीरं पिबेदघृतगुडप्रबलं बलासे ।
क्षारोदकं त्रिकटुकत्रिफलाविमिश्रम् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.

नस्य गण्डूष आदि के प्रयोग.

भृंगामलामलकसद्रससाधितं य--।
त्तैलं स्वनस्यविधिना स्वरभेदवेदी ।
गण्डूषयूषकबलग्रहधूमपानै--।
स्संयोजयेत्तदनुरूपगणैस्स्वरार्तम् ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

यष्टीकषायपरिमिश्रितदुग्धसिद्धं ।
मुद्गप्रभूतघृतपायसमेव भुक्त्वा ॥
सप्ताहमाशुवरकिन्नरसुस्वरोयं ।
साक्षाद्भवेत्स्वरविकारमपोह्य धीमान् ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

मेदज सन्निपातज व रक्तज स्वरभेद चिकित्सा

मेदोविकारकृतदुस्स्वरभेदमत्र ।
विद्वान् जयेत्कफविधिं विधिवद्विधाय ॥