399

अपानवातरोधज उदावर्त.

तस्माद्वेगो नैव संधारणीयो । दीर्घायुष्यं वांछतस्तत्तथैव ॥
शूलाध्मानश्वासहृद्रोगहिक्का । रूद्धोऽपानस्तत्क्षणादेव कुर्यात् ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्रावरोधज उदावर्त.

मार्गात् भ्रष्टोऽपानवायुः पुरीषं । गाढं रुध्वा वक्त्रतो निक्षिपेद्वा ॥
मूत्रे रुद्धे मूत्रमल्पं सृजेद्वा--। ध्मातो बस्तिस्तत्र शूला भवंति ॥ ७० ॥

भावार्थः--The Hindi commentary was not digitized.

मलावरोधज उदावर्त.

शूलाटोपः श्वासवर्चो विबंधो । हिक्का वक्त्राद्वा पुरीषप्रवृत्तिः ॥
अज्ञानाद्रुद्धे पुरीषे नराणम् । जायेदुद्यत्कर्तिकावात्र तीव्रा ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

शुक्रावरोधज उदावर्त.

मूत्रापानद्वारमुष्कातिशोफः । कृच्छाच्छुक्रव्याप्तमूत्रप्रवृत्तिः ।
शुक्राश्मर्यस्संभवंत्यत्र कृच्छाच्छुक्रस्यैवात्रापि वेगे निरुद्धे ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.