408

भावार्थः--The Hindi commentary was not digitized.

प्रतिश्याय का उपसंहार.

इति प्रतिश्यायमहाविकारान् ।
विचार्य दोषक्रमभेदभिन्नान् ॥
प्रसाधयेत्तत्प्रतिकारमार्गै--।
रशेषैभषज्यविशेषवेदी ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.