384

भावार्थः--The Hindi commentary was not digitized.

पिप्पल्यादि घृत व भाङूर्यादि चूर्ण.

पिप्पलीलवणवर्गविपक्वं । सर्पिरेव शमयत्यतिजीर्णं ॥
शृंगवेरलवणान्वितभार्ङी--। चूर्णमप्यमलतैलविमिश्रम् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

भृंगराज तैल व त्रिफला योग.

भृंगराजरसविंशतिभागैः । पक्वतैलमथवा प्रतिवापम् ॥
श्वासकासमुपहंत्यतिशीघ्रं । त्रैफलाजलमिवाज्यसमेतम् ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

त्वगादि चूर्ण.

त्वक्कटुत्रिकफलत्रयभार्ङी--। नृत्यकाण्डकफलानि विचूर्ण्य ॥
शर्कराज्यसहितान्यवलिह्य । श्वासमाशु जयतीद्धमपिं प्राक् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

तलपोटक योग.

पिप्पलीलवणतैलघृताक्तं । मूलमेव तलपोटकजातम् ॥
उत्तरीकृतमिदं क्षपयेत्तम् । श्वासमाश्वसुहरं क्षणमात्रात् ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.

55
  1. ख पुस्तके पाठोऽयं नोपलभ्यते ।