दोषजतृष्णा लक्षण.

सर्वदोषनिजलक्षणवेदी । वेदनाभिरुपलक्षितरूपाम् ॥
साधयेदिह तृषामभिवृद्धां । त्रिप्रकारबहुभेषजपानैः ॥ २९ ॥

भावार्थः--The Hindi commentary was not digitized.