वमन में सक्तुप्रयोग.

शर्कराबहुलनागलवंगै--। स्संस्कृतं मगधजान्वितलाजा ॥
तर्पणं सततमेव यथाव--। द्भक्षयेत्तृषि हितं वमनेषु ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

कोलमज्जसहितामलकाना--। मस्थिचूर्णमथवा सितमिश्रम् ॥
भक्षयेत्सकलगंधसिताभिः । नस्यमप्यतिहितं वमनेषु ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.