422

अथ मूत्रकृछ्राधिकारः ।

इति च मूत्रकृतामयलक्षण प्रतिविधानमिह प्रतिपादितम् ।
अथ तदष्टविधाधिकघातलक्षणचिकित्सितमत्र निरूप्यते ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

आठ प्रकार मूत्रकृछ्र.

अनिलपित्तकफैराखिलैः पृथक् । तदभिघातवशाच्छकृताथवा ।
प्रबलशर्करयाप्यधिकाश्मरीगणनिपीडितमूत्रमिहाष्टधा ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

अष्टविध मूत्र कृच्छ्रोंक्वे पृथक् लक्षण.

तदनु दोषगुणैरिह मेहन । प्रवरशल्यजकं पवनामयैः ॥
अधिकशूलयुतोदरपूरणैः । मलनिरोधजमश्मरिकोदिता ॥ ६० ॥
कथितशर्करयाप्युदितक्रमात् । हृदयपीडनवेपथुशूलदु--॥
र्बलतरग्निनिपातविमोहनैः । सृजति मूत्रमिहाहतमारुतात् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.