मधुकादि योग.

अथ पिबेन्मधुकं च तथा निशा--। ममरदारुनिदिग्धिकया सह ॥
त्रुटिघनामलकानि जलामयी । पृथगिहाम्लपयोऽक्षतधावनैः ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वरसमामलकोद्भवमेव वा । कुडुबसम्मितमिक्षुरसान्वितम् ॥
त्रुटिशिलाजतुमागाधिकाधिकं गुडजलं प्रपिबेत्स जलामयी ॥ ६९ ॥

भावार्थः--The Hindi commentary was not digitized.

सत्रुटिरामठचूर्णयुतं पयो । घृतगुडान्वितमत्र पिबेन्नरः ॥
विविधमूत्रविघातकृतामया--। नधिकशुक्रमयानपि नाशयेत् ॥ ७० ॥
425

भावार्थः--The Hindi commentary was not digitized.