430

अथ गुल्मंरोगाधिकारः ।

गुल्म निदान.

अथ पृथङ्निखलैः पवनादिभिर्भवति गुल्मरुगुग्रतरो नृणाम् ।
रुधिरजो वनितासु च पचमो विदितगर्भगताखिललक्षणः ॥ ८४ ॥

भावार्थः--The Hindi commentary was not digitized.

गुल्म चिकित्सा.

अधिकृताखिलदोषनिवारणौ--। षधवरैः सुविरिक्तशरीरिणाम् ।
अपि निरूहगणैरनुवासनैः प्रशमयेद्रुधिरेपि च पित्तवत् ॥ ८५ ॥

भावार्थः--The Hindi commentary was not digitized.

गुल्म में भोजन भक्षणादि.

अखिलभोजनभक्षणपानका--। न्यनिलरोगिषु यानि हितानि च ।
अधिकगुल्मिषु तापनबंधना--। न्यनुदिनं विदधीत विधानवित् ॥ ८६ ॥