गुल्म में भोजन भक्षणादि.

अखिलभोजनभक्षणपानका--। न्यनिलरोगिषु यानि हितानि च ।
अधिकगुल्मिषु तापनबंधना--। न्यनुदिनं विदधीत विधानवित् ॥ ८६ ॥
431

भावार्थः--The Hindi commentary was not digitized.