पाण्डुरोग का उपसंहार.

एवं विद्वान् कथितगुणवान् अप्यशेषान् विकारान् ।
ज्ञात्वा दोषप्रशमनपरैरौषधैस्साधयेत्तान् ॥
कार्यं यस्मान्न भवति विना कारणैर्द्विप्रकारै--।
र्भूयो भूयः तदनुकथनं पिष्टसंपेषणार्थम् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.