श्लैष्मिकोन्माद.

स्थूलोल्परुग् बहुकफोल्पभुगुष्णसेवी ।
निद्रालुरल्पकथकः सभवेत्स्थिरात्मा ॥
रात्रावतिप्रबलमुग्धमतिर्मनुष्यः ।
श्लेष्मप्रकोपकृतदुर्मथनोन्मदार्तः ॥ १०६ ॥

भावार्थः--The Hindi commentary was not digitized.

437