441
निरंतरमिहातितीव्रकटुभेषजैश्चूर्णितै--।
स्सदा क्षवथुमत्र सूत्रविधिना समुत्पादयेत् ॥ ११८ ॥

भावार्थः--The Hindi commentary was not digitized.

भार्ङ्याद्यरिष्ट.

भार्ङीकषाययुतमायसचूर्णभाग--।
मिक्षोर्विकारकृतसन्मधुरं सुगंधि ॥
कुंभे निधाय निहितं बहुधान्यमध्ये ।
ऽपस्मारमाशु शमयत्यसकृन्निपीतम् ॥ ११९ ॥

भावार्थः--The Hindi commentary was not digitized.

अंतिम कथन ।

इति जिनवक्त्रनिर्गतसुशास्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ १२० ॥

भावार्थः--The Hindi commentary was not digitized.