459

भावार्थः--The Hindi commentary was not digitized.

व्रणक्रियां साधु नियुज्य साधयेदुपद्रवानप्यनुरूपसाधनैः ।
घृतानुलिप्तं शयने च शाययेत् सुचर्मपद्मोत्पलपत्रसंवृते ॥ ५८ ॥

भावार्थः--The Hindi commentary was not digitized.

संधिशोथ चिकित्सा.

ससंधिशोफास्वपि शोफवद्विधिं विधाय पत्रैर्धमनैश्च बंधयेत् ।
विपक्वमप्याशु विदार्य साधयेद्यथोक्तनाडीव्रणवद्विचक्षणः ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

सवर्णकरणोपाय.

व्रणेषु रूढेषु सवर्णकारणैर्हरिद्रया गौरिकयाथ लोहित--।
द्रुमैर्लताभिश्च सुशीतसौरभैस्सदा विलिम्पेत् सघृतैस्सशर्करैः ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

कपित्थशाल्यक्षतबालकांबुभिः कलायकालेयकमल्लिकादलैः ।
पयोनिघृष्टैस्तिलचंदनैरपि प्रलेपयेद्गव्यघृतानुमिश्रितैः ॥ ६१ ॥