444

शोषराज की सार्थकता.

विविधविषमरोगाशेषसामंतबद्धः ।
प्रकटितनिजरूपोध्दूतकेतुप्रतानः ॥
दुरधिगमविकारो दुर्निवार्योऽतिवीर्यो ।
जगदभिभवतीदं शोषराजो जिगीषुः ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षयके नामांतरोकी सार्थकता.

क्षयकरणविशेषात्संक्षयस्स्याद्रसादे--।
रनुदिनमतितापैश्शोषणादेष शोषः ॥
नृपतिजनविनाशाद्राजयक्ष्मेति साक्षा--।
दधिगतबहुनामा शोषभूपो विभाति ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

शोषरोगकी भेदाभेदविवक्षा.

अधिकतरविशेषाद्गौणमुख्यप्रभेदात् ।
पृथगथ कथितोऽसौ शोषरोगः स्वदोषैः ॥
सकलगुणनिधानादेकरूपक्रियाया--।
स्स भवति सविशेषस्संनिपातात्मकोऽयम् ॥ ५ ॥