रेवतीग्रहघ्न स्नान, अभ्यंग, घृत.

तं शिशुं भ्रुकुटिरेवतीसुगंधर्ववंशविषमग्रहार्तितं ।
सारिबाख्यसहिताश्वगंधश्रृंगीपुनर्नवसमूलसाधितैः ॥ ८६ ॥
मंत्रपूतसलिलैर्निषेचयेत्कुष्टसर्जरससिद्धतैलम--।
भ्यंजयेदखिलसारसद्रुमैः पक्वसर्पिरिति पाययेच्छिशुम् ॥ ८७ ॥

भावार्थः--The Hindi commentary was not digitized.