467

भावार्थः--The Hindi commentary was not digitized.

पूतनाग्रहघ्न तैल व धूप.

कुष्ठसर्ज्जरसतालकोग्रगंधादिपक्वतिलजं विलेपयेत् ।
अष्टमृष्टगणयष्टिकातुगासिद्धसर्पिरपि पाययेच्छिशुम् ॥ ९१ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतनाग्रहघ्न बलि स्नान.

स्नापयेदपि शिशुं सदैव सोच्छिष्टभोजनजलैर्विधानवित् ।
शून्यवेश्मनि रहस्यनावृते नित्कुरूटनिकटे ? भिषग्वरः ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतनाग्रहघ्न धूप.

चंदनागुरुतमालपत्रतालीसकुष्ठखदिरैर्घृतान्वितैः ।
केशरोमनखमानुपास्थिभिः धूपयेदपि शिशुं द्विसंध्ययोः ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.

पूतनाघ्न धारण व बलि.

चित्रबीजसितसर्षपेंङ्गुदीं धारयेदपि च काकवल्लिकां ।
स्थापयेद्बलिमिहोत्कुरूटमध्ये सदा कृशरमर्चितं शिशोः ॥ ९४ ॥