अनुपूतनाघ्न धूप व धारण.

केशकुक्कुटपुरीषचर्मसर्पत्वचो घृतयुताः सुधूपयेत् ।
धारयेदपि सकुक्कुटीमनतां च बिंबलतया शिशुं सदा ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.

469