469

बलिदान.

पूर्तभक्ष्यबहुभोजनादिकान् सन्निवेद्य सततं सुपूजयेत् ।
स्नापयेदपि शिशुं गृहांतरे वर्णकैर्विरचितोज्वले पुरे ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.

शीतपूतनाग्रहगृहीत लक्षण.

शीतवेपिततनुर्दिवानिशं रोदिति स्वपिति चातिकुंचितः ।
सांत्रकूजमतिसार्य विस्रगन्धिः शिशुर्भवतिशीतकार्दितः ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

शीतपूतनाघ्न स्नान व तैल.

तं कपि थसुरसाम्रबिल्वभल्लातकैः क्वथितवारिभिस्सदा ।
मूत्रवर्गसुरदारुसर्वगंधैर्विपक्वतिलजं प्रलेपयेत् ॥ १०१ ॥

भावार्थः--The Hindi commentary was not digitized.

शीतपूतनाघ्न घृत.

रोहिणीखदिरसर्जनिंबभूर्जार्जुनांघ्रिप्रविपक्ववारिभिः ।
माहिषेण पयसा विपक्वसर्पिः शिशुं प्रतिदिनं प्रपाययेत् ॥ १०२ ॥

भावार्थः--The Hindi commentary was not digitized.

शीतपूतनाघ्न धूप व धारण.

निंबपत्रफणिचर्मसर्जनिर्यासभल्लशशविट्सवाजिगं--।
धैस्सुधूप्य शिशुमत्र बिंवगुंजासकाकलतया स धारयेत् ॥ १०३ ॥