478 
ग्रहामयघ्न घृत, स्नान धूप, लेप.
अभ्यंजनस्यनयनांजनपानकेषु ।
सर्पिः पुराणमपि तत्परिपक्वमाहुः ॥
                                                                स्नानं च तत्क्वथितभेषजसिद्धतोयैः ।
धूपं विलेपनमथ कृतचूर्णकल्कैः ॥ १३५ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
उपसंहार
इति कथितविशेषाशेषसद्भेषजैस्तत१ ।
सदृशविरसबीभत्सातिदुर्गंधजातैः ॥
                                                                विरचितबहुयोगैः धूपनस्यांजनाद्यै--।
र्भिषगखिलविकारान्मानसानाशु जेयात् ॥ १३६ ॥
                                                                भावार्थः--The Hindi commentary was not digitized.
अंत मंगल.
इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
                                                                उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकरनिभं जगदेकहितम् ॥ १३७ ॥