448

भावार्थः--The Hindi commentary was not digitized.

क्षय नाशकयोग.

त्रिकटुकघनचव्यसद्विडंगप्रचूर्णं ।
घृतगुडलुलिंत वा प्रातरुत्थाय लीढ्वा ॥
अथ घृतगुडयुक्तद्राक्षया पिप्पलीनां ।
सततमनुपयोशन् स क्षयस्य क्षयः स्यात् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

तिलादि योग.

तिलपललसमांशं माषचूर्णं तयोस्त--।
त्सदृशतुरगगंधाधूलिमाज्येन पीत्वा ॥
गुडयुतपयसा सद्वाजिगंधासुकल्कैः ।
प्रतिदिनमनुलिप्तः स्थूलतामेति मर्त्यः ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

क्षयनाशक योगांतर

वृषकुसुमसमूलैः पक्वसर्पिः पिबेद्वा ।
यवतिलगुडमाषैः शालिपिष्टैरपूपान् ॥
दहनतुरग{??}माषवज्रीलतागो--।
क्षुरयुतशतमूलैर्भक्षयेत्पक्वभक्षान् ॥ १७ ॥