452

क्षयरोगीको अन्नपान.

तदति लघुविपाकी द्रव्यमग्निप्रदं य--।
द्रुचिकरमतिवृष्यं पुष्टिकृन्मृष्टमेतत् ॥
सततमिह नियोज्यं शोषिणामन्नपानं ।
बहुविधरसभेदैरिष्टशाकैर्विशिष्टैः ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ मसूरिकारोगाधिकारः ।

मसूरिका निदान.

अथ ग्रहक्षोभवशाद्विषांघ्रिप-प्रभूतपुष्पोत्कटगंधवासनात् ।
विषप्रयोगाद्विषमाशनाशना-दृतुप्रकोपादतिधर्मकर्मणः ॥ २९ ॥
प्रसिद्धमंत्राहुतिहोमतो बधान्महोपसर्गान्मुनिवृंदरोषतः ।
भवंति रक्तासितपीतपाण्डुरा बहुप्रकाराकृतयो मसूरिकाः ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिकाकी आकृति.

स्वदोषभेदात्सिकता ससर्षपा मसूरसंस्थानयुता मसूरिकाः ।
समस्तधान्याखिलवैदलोपमाः सकालपीताः फलसन्निभास्तथा ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

65 66
  1. घर्म इति पाठांतरं.

  2. काले पीले फल के समान,