454

मसूरिका असाध्यलक्षण.

यदा तु शूलातिविमोहशोणितप्रवृत्तिदाहादिकशोफविभ्रमैः ।
अतिप्रलापातितृषतिमूर्च्छितैः समन्वितान्याशु विनाशयंत्यसून् ॥ ३६ ॥

भावार्थः--The Hindi commentary was not digitized.

जिव्हादि स्थानों में मसूरिका की उत्पत्ति.

ततः स्वजिह्वाश्रवणाक्षिनासिकाभ्रुवौष्ठकंठांघ्रिकरेषु मूर्धनि ।
समस्तदेहेऽपि गदा भवंति ताः प्रकीर्णरूपाः बहुलाः मसूरिकाः ॥ ३७ ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिकामें पित्तकी प्रबलता और वातिक लक्षण.

भवेयुरेताः प्रबलातिपित्ततस्तथान्यदोषोल्वणलक्षणेक्षिताः ।
कपोतवर्णा विषमास्सवेदना मरुत्कृताः कृष्णमुखा मसूरिकाः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तजमसूरिका लक्षण.

सपीतरक्तासितवर्णनिर्णया ज्वरातितृष्णापरितापतापिताः ।
सुशीघ्रपाकाबहुपित्तसंभवा भवंति मृद्व्यो बहुला मसूरिकाः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.