राजा के प्रति वैद्यका कर्तव्य.

भिषगपि बुद्धिमान् विशदतद्विषलक्षणवित् ।
सुकृतमहानसादिषु परीक्षितसर्वजनः ।
सततमिहाप्रमादचरितः स्वयमन्यमनो--॥
वचनकृतेंगितैः समभिवीक्ष्य चरेदचिरात् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.