त्रिविधदंश व स्वार्पितलक्षण.

दंशमत्र फणिनां त्रिविधं स्यात् स्वर्पितं रदितमुद्विहितं च ।
स्वर्पितं सविषदंतपदैरेकद्विकत्रिकचतुर्भिरिह स्यात् ॥ ८२ ॥
तन्निमग्नदशनक्षतयुक्तं शोफवद्विषमतीव्रविषं स्यात् ।
तद्विषं विषहरैरतिशीघ्रं नाशयेद्दशनकल्पमशेषम् ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.