मंडलीसर्पविषजन्य सप्तवेगों के लक्षण.

तद्वच्च मण्डलिविषेऽपि विषप्रदुष्टं रक्तं भवेत्प्रथमवेगत एव पीतम् ।
मांस सपीतनयनाननपाण्डुरत्वमापादयेत्कटुकवक्त्रमपि द्वितीये ॥ ९६ ॥
तृष्णा तृतीयविषवेगकृता चतुर्थे तीव्रज्वरो विदितपंचमतो विदाहः ।
स्यात्षष्टसप्तमबिषाधिकवेगयोरप्युक्तक्रमात्स्मृतिविनाशयुतासुमोक्षः ॥ ९७ ॥

भावार्थः--The Hindi commentary was not digitized.