482
जिनमुखनिर्गतागमविचारपराभिहितै--।
रवितथलक्षणैः समवबुध्य यतेत चिरम् ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिज्ञा.

उपगतसद्विषेषु कथयामि यथाक्रमतो ।
विविधविशेषभोजनगणेष्वपरेषु भृतं ॥
विषकृतलक्षणानि तदनंतरमौषधम--।
प्यखिलविषप्रभेदविषवेगविधिं च ततः ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

विषयुक्तभोजनकी परीक्षा.

बलिकृतभोजनेन सह मक्षिकसंहतिभि--।
र्मरणमिह प्रयांति बहुवायसपद्धतयः ॥
हुतभुजि तभ्दृशं नटनटायति दत्तमरं ॥
शिखिगलनीलवर्णमतिदुस्सहधूमयुतं ॥ ८ ॥