सर्पके काटे विना विषकी अप्रवृति.

सर्पाणामंगसंस्थं विषमधिकुरुते शीघ्रमागम्य दंष्ट्रा--।
ग्रेषु व्याप्तस्थितं स्यात् सुजनमिव सुखस्पर्शतःशुक्रवद्वा ॥
516
तेषां दंष्ट्रा यतस्ताबडिशवद्दतिवक्रास्ततस्ते भुजंगाः ।
मुंचत्युध्दृत्य ताभ्यो विषमतिविषमं विश्वदोषप्रकोपम् ॥ १२६ ॥

भावार्थः--The Hindi commentary was not digitized.