522
तन्मूत्राशुद्धशुक्लाम्बरपरिगलितं क्षारकल्पेन पक्त्वा ।
तस्मिन् दद्यादिमानि त्रिकटुकरजनीकुष्ठमंजिष्ठकोग्रा--॥
वेगागारोत्थधूमं तगररुचकहिंगूनि संचूर्ण्य वस्त्रैः ।
श्लक्ष्णं चूर्णं च साक्षान्निखिलविषहरं सर्वथैतत्प्रयुक्तम् ॥ १४३ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्वविषनाशक+अगद.

प्रोक्तेऽस्मिन् क्षारमूत्रं लवणकटुकगंधाखिलद्रव्यपुष्पा--।
ण्याशोष्याचूर्ण्य दत्वा घृतगुडसहितं स्थापितं गोविषाणे ॥
तत्साक्षात्स्थावरं जंगमविषमधिकं कृत्रिमं चापि सर्वं ।
हन्यान्नस्यांजनालेपनबहुविधपानप्रयोगैः प्रयुक्तम् ॥ १४४ ॥

भावार्थः--The Hindi commentary was not digitized.