विष में पथ्यापथ्य आहारविहार.

निद्रां चापि दिवाव्यवायमधिकं व्यायाममत्यातपं ।
क्रोधं तैलकुलुत्थसत्तिलसुरासौवीरतक्राम्लिकम् ॥
त्यक्त्वा तीव्रविषेषु सर्वमशनं शीतक्रियासंयुतं ।
योज्यं कीटविषेष्वशेषमहिमं संस्वेदनालेपनम् ॥ १४६ ॥

भावार्थः--The Hindi commentary was not digitized.